वांछित मन्त्र चुनें

उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्त॒: समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ॥

अंग्रेज़ी लिप्यंतरण

uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi | uśann uśata ā vaha pitṝn haviṣe attave ||

पद पाठ

उ॒शन्तः॑ । त्वा॒ । नि । धी॒म॒हि॒ । उ॒शन्तः॑ । सम् । इ॒धी॒म॒हि॒ । उ॒शन् । उ॒श॒तः । आ । व॒ह॒ । पि॒तॄन् । ह॒विषे॑ । अत्त॑वे ॥ १०.१६.१२

ऋग्वेद » मण्डल:10» सूक्त:16» मन्त्र:12 | अष्टक:7» अध्याय:6» वर्ग:22» मन्त्र:2 | मण्डल:10» अनुवाक:1» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उशन्तः-त्वा निधीमहि-उशन्तः-समिधीमहि ) हे अग्ने ! जिससे कि हम सदैव निज इष्ट की इच्छा करते हुए तुझको अन्त्येष्टिपर्यन्त सब संस्कारों में स्थापित करते हैं तथा इष्ट चाहते हुए ही प्रज्वलित करते हैं, (उशन्-उशतः पितॄन् हविषे-अत्तवे-आवह) इसलिये तू भी हमारा इष्ट चाहती हुई, अपने जैसे इष्ट चाहती हुई सूर्यरश्मियों को यज्ञ में प्रयुक्त कर, जिस से तेरे अन्दर डाली हवि सूक्ष्म बन कर फैल जावे ॥१२॥
भावार्थभाषाः - संस्कारों और मङ्गलकार्यों में अग्निहोम करना चाहिये ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उशन्तः-त्वा निधीमहि-उशन्तः-समिधीमहि) हे-अग्ने ! यतो वयमिच्छन्तस्त्वां स्थापयेम तथा-इच्छन्त एव च सन्दीपयेम, तस्मात्त्वमपि (उशन्-उशतः पितॄन् हविषे-अत्तवे-आवह) अस्मदिष्टमिच्छन्-अस्मदिष्टमिच्छतः पितॄन् प्रति हविषे-हविरत्तवेऽत्तुं ग्रहीतुम् ‘तुमर्थे तवेन् प्रत्ययः’। आवह-प्रयोजय ॥१२॥